Sanskrit tools

Sanskrit declension


Declension of मनुष्ययान manuṣyayāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनुष्ययानम् manuṣyayānam
मनुष्ययाने manuṣyayāne
मनुष्ययानानि manuṣyayānāni
Vocative मनुष्ययान manuṣyayāna
मनुष्ययाने manuṣyayāne
मनुष्ययानानि manuṣyayānāni
Accusative मनुष्ययानम् manuṣyayānam
मनुष्ययाने manuṣyayāne
मनुष्ययानानि manuṣyayānāni
Instrumental मनुष्ययानेन manuṣyayānena
मनुष्ययानाभ्याम् manuṣyayānābhyām
मनुष्ययानैः manuṣyayānaiḥ
Dative मनुष्ययानाय manuṣyayānāya
मनुष्ययानाभ्याम् manuṣyayānābhyām
मनुष्ययानेभ्यः manuṣyayānebhyaḥ
Ablative मनुष्ययानात् manuṣyayānāt
मनुष्ययानाभ्याम् manuṣyayānābhyām
मनुष्ययानेभ्यः manuṣyayānebhyaḥ
Genitive मनुष्ययानस्य manuṣyayānasya
मनुष्ययानयोः manuṣyayānayoḥ
मनुष्ययानानाम् manuṣyayānānām
Locative मनुष्ययाने manuṣyayāne
मनुष्ययानयोः manuṣyayānayoḥ
मनुष्ययानेषु manuṣyayāneṣu