Sanskrit tools

Sanskrit declension


Declension of मनुष्यराज manuṣyarāja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनुष्यराजः manuṣyarājaḥ
मनुष्यराजौ manuṣyarājau
मनुष्यराजाः manuṣyarājāḥ
Vocative मनुष्यराज manuṣyarāja
मनुष्यराजौ manuṣyarājau
मनुष्यराजाः manuṣyarājāḥ
Accusative मनुष्यराजम् manuṣyarājam
मनुष्यराजौ manuṣyarājau
मनुष्यराजान् manuṣyarājān
Instrumental मनुष्यराजेन manuṣyarājena
मनुष्यराजाभ्याम् manuṣyarājābhyām
मनुष्यराजैः manuṣyarājaiḥ
Dative मनुष्यराजाय manuṣyarājāya
मनुष्यराजाभ्याम् manuṣyarājābhyām
मनुष्यराजेभ्यः manuṣyarājebhyaḥ
Ablative मनुष्यराजात् manuṣyarājāt
मनुष्यराजाभ्याम् manuṣyarājābhyām
मनुष्यराजेभ्यः manuṣyarājebhyaḥ
Genitive मनुष्यराजस्य manuṣyarājasya
मनुष्यराजयोः manuṣyarājayoḥ
मनुष्यराजानाम् manuṣyarājānām
Locative मनुष्यराजे manuṣyarāje
मनुष्यराजयोः manuṣyarājayoḥ
मनुष्यराजेषु manuṣyarājeṣu