Sanskrit tools

Sanskrit declension


Declension of मनुष्यराजन् manuṣyarājan, m.

Reference(s):
SingularDualPlural
Nominative मनुष्यराजा manuṣyarājā
मनुष्यराजानौ manuṣyarājānau
मनुष्यराजानः manuṣyarājānaḥ
Vocative मनुष्यराजन् manuṣyarājan
मनुष्यराजानौ manuṣyarājānau
मनुष्यराजानः manuṣyarājānaḥ
Accusative मनुष्यराजानम् manuṣyarājānam
मनुष्यराजानौ manuṣyarājānau
मनुष्यराज्ञः manuṣyarājñaḥ
Instrumental मनुष्यराज्ञा manuṣyarājñā
मनुष्यराजभ्याम् manuṣyarājabhyām
मनुष्यराजभिः manuṣyarājabhiḥ
Dative मनुष्यराज्ञे manuṣyarājñe
मनुष्यराजभ्याम् manuṣyarājabhyām
मनुष्यराजभ्यः manuṣyarājabhyaḥ
Ablative मनुष्यराज्ञः manuṣyarājñaḥ
मनुष्यराजभ्याम् manuṣyarājabhyām
मनुष्यराजभ्यः manuṣyarājabhyaḥ
Genitive मनुष्यराज्ञः manuṣyarājñaḥ
मनुष्यराज्ञोः manuṣyarājñoḥ
मनुष्यराज्ञाम् manuṣyarājñām
Locative मनुष्यराज्ञि manuṣyarājñi
मनुष्यराजनि manuṣyarājani
मनुष्यराज्ञोः manuṣyarājñoḥ
मनुष्यराजसु manuṣyarājasu