Singular | Dual | Plural | |
Nominative |
मनुष्यराजा
manuṣyarājā |
मनुष्यराजानौ
manuṣyarājānau |
मनुष्यराजानः
manuṣyarājānaḥ |
Vocative |
मनुष्यराजन्
manuṣyarājan |
मनुष्यराजानौ
manuṣyarājānau |
मनुष्यराजानः
manuṣyarājānaḥ |
Accusative |
मनुष्यराजानम्
manuṣyarājānam |
मनुष्यराजानौ
manuṣyarājānau |
मनुष्यराज्ञः
manuṣyarājñaḥ |
Instrumental |
मनुष्यराज्ञा
manuṣyarājñā |
मनुष्यराजभ्याम्
manuṣyarājabhyām |
मनुष्यराजभिः
manuṣyarājabhiḥ |
Dative |
मनुष्यराज्ञे
manuṣyarājñe |
मनुष्यराजभ्याम्
manuṣyarājabhyām |
मनुष्यराजभ्यः
manuṣyarājabhyaḥ |
Ablative |
मनुष्यराज्ञः
manuṣyarājñaḥ |
मनुष्यराजभ्याम्
manuṣyarājabhyām |
मनुष्यराजभ्यः
manuṣyarājabhyaḥ |
Genitive |
मनुष्यराज्ञः
manuṣyarājñaḥ |
मनुष्यराज्ञोः
manuṣyarājñoḥ |
मनुष्यराज्ञाम्
manuṣyarājñām |
Locative |
मनुष्यराज्ञि
manuṣyarājñi मनुष्यराजनि manuṣyarājani |
मनुष्यराज्ञोः
manuṣyarājñoḥ |
मनुष्यराजसु
manuṣyarājasu |