Sanskrit tools

Sanskrit declension


Declension of मनुष्यरूप manuṣyarūpa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनुष्यरूपम् manuṣyarūpam
मनुष्यरूपे manuṣyarūpe
मनुष्यरूपाणि manuṣyarūpāṇi
Vocative मनुष्यरूप manuṣyarūpa
मनुष्यरूपे manuṣyarūpe
मनुष्यरूपाणि manuṣyarūpāṇi
Accusative मनुष्यरूपम् manuṣyarūpam
मनुष्यरूपे manuṣyarūpe
मनुष्यरूपाणि manuṣyarūpāṇi
Instrumental मनुष्यरूपेण manuṣyarūpeṇa
मनुष्यरूपाभ्याम् manuṣyarūpābhyām
मनुष्यरूपैः manuṣyarūpaiḥ
Dative मनुष्यरूपाय manuṣyarūpāya
मनुष्यरूपाभ्याम् manuṣyarūpābhyām
मनुष्यरूपेभ्यः manuṣyarūpebhyaḥ
Ablative मनुष्यरूपात् manuṣyarūpāt
मनुष्यरूपाभ्याम् manuṣyarūpābhyām
मनुष्यरूपेभ्यः manuṣyarūpebhyaḥ
Genitive मनुष्यरूपस्य manuṣyarūpasya
मनुष्यरूपयोः manuṣyarūpayoḥ
मनुष्यरूपाणाम् manuṣyarūpāṇām
Locative मनुष्यरूपे manuṣyarūpe
मनुष्यरूपयोः manuṣyarūpayoḥ
मनुष्यरूपेषु manuṣyarūpeṣu