Sanskrit tools

Sanskrit declension


Declension of मनुष्यविश् manuṣyaviś, f.

Reference(s): Müller p. 77, §174 - .
SingularDualPlural
Nominative मनुष्यविट् manuṣyaviṭ
मनुष्यविशौ manuṣyaviśau
मनुष्यविशः manuṣyaviśaḥ
Vocative मनुष्यविट् manuṣyaviṭ
मनुष्यविशौ manuṣyaviśau
मनुष्यविशः manuṣyaviśaḥ
Accusative मनुष्यविशम् manuṣyaviśam
मनुष्यविशौ manuṣyaviśau
मनुष्यविशः manuṣyaviśaḥ
Instrumental मनुष्यविशा manuṣyaviśā
मनुष्यविड्भ्याम् manuṣyaviḍbhyām
मनुष्यविड्भिः manuṣyaviḍbhiḥ
Dative मनुष्यविशे manuṣyaviśe
मनुष्यविड्भ्याम् manuṣyaviḍbhyām
मनुष्यविड्भ्यः manuṣyaviḍbhyaḥ
Ablative मनुष्यविशः manuṣyaviśaḥ
मनुष्यविड्भ्याम् manuṣyaviḍbhyām
मनुष्यविड्भ्यः manuṣyaviḍbhyaḥ
Genitive मनुष्यविशः manuṣyaviśaḥ
मनुष्यविशोः manuṣyaviśoḥ
मनुष्यविशाम् manuṣyaviśām
Locative मनुष्यविशि manuṣyaviśi
मनुष्यविशोः manuṣyaviśoḥ
मनुष्यविट्सु manuṣyaviṭsu
मनुष्यविट्त्सु manuṣyaviṭtsu