Sanskrit tools

Sanskrit declension


Declension of मनुष्यविश manuṣyaviśa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनुष्यविशम् manuṣyaviśam
मनुष्यविशे manuṣyaviśe
मनुष्यविशानि manuṣyaviśāni
Vocative मनुष्यविश manuṣyaviśa
मनुष्यविशे manuṣyaviśe
मनुष्यविशानि manuṣyaviśāni
Accusative मनुष्यविशम् manuṣyaviśam
मनुष्यविशे manuṣyaviśe
मनुष्यविशानि manuṣyaviśāni
Instrumental मनुष्यविशेन manuṣyaviśena
मनुष्यविशाभ्याम् manuṣyaviśābhyām
मनुष्यविशैः manuṣyaviśaiḥ
Dative मनुष्यविशाय manuṣyaviśāya
मनुष्यविशाभ्याम् manuṣyaviśābhyām
मनुष्यविशेभ्यः manuṣyaviśebhyaḥ
Ablative मनुष्यविशात् manuṣyaviśāt
मनुष्यविशाभ्याम् manuṣyaviśābhyām
मनुष्यविशेभ्यः manuṣyaviśebhyaḥ
Genitive मनुष्यविशस्य manuṣyaviśasya
मनुष्यविशयोः manuṣyaviśayoḥ
मनुष्यविशानाम् manuṣyaviśānām
Locative मनुष्यविशे manuṣyaviśe
मनुष्यविशयोः manuṣyaviśayoḥ
मनुष्यविशेषु manuṣyaviśeṣu