Sanskrit tools

Sanskrit declension


Declension of मनुष्यविशा manuṣyaviśā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनुष्यविशा manuṣyaviśā
मनुष्यविशे manuṣyaviśe
मनुष्यविशाः manuṣyaviśāḥ
Vocative मनुष्यविशे manuṣyaviśe
मनुष्यविशे manuṣyaviśe
मनुष्यविशाः manuṣyaviśāḥ
Accusative मनुष्यविशाम् manuṣyaviśām
मनुष्यविशे manuṣyaviśe
मनुष्यविशाः manuṣyaviśāḥ
Instrumental मनुष्यविशया manuṣyaviśayā
मनुष्यविशाभ्याम् manuṣyaviśābhyām
मनुष्यविशाभिः manuṣyaviśābhiḥ
Dative मनुष्यविशायै manuṣyaviśāyai
मनुष्यविशाभ्याम् manuṣyaviśābhyām
मनुष्यविशाभ्यः manuṣyaviśābhyaḥ
Ablative मनुष्यविशायाः manuṣyaviśāyāḥ
मनुष्यविशाभ्याम् manuṣyaviśābhyām
मनुष्यविशाभ्यः manuṣyaviśābhyaḥ
Genitive मनुष्यविशायाः manuṣyaviśāyāḥ
मनुष्यविशयोः manuṣyaviśayoḥ
मनुष्यविशानाम् manuṣyaviśānām
Locative मनुष्यविशायाम् manuṣyaviśāyām
मनुष्यविशयोः manuṣyaviśayoḥ
मनुष्यविशासु manuṣyaviśāsu