Sanskrit tools

Sanskrit declension


Declension of मनुष्यशोणित manuṣyaśoṇita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनुष्यशोणितम् manuṣyaśoṇitam
मनुष्यशोणिते manuṣyaśoṇite
मनुष्यशोणितानि manuṣyaśoṇitāni
Vocative मनुष्यशोणित manuṣyaśoṇita
मनुष्यशोणिते manuṣyaśoṇite
मनुष्यशोणितानि manuṣyaśoṇitāni
Accusative मनुष्यशोणितम् manuṣyaśoṇitam
मनुष्यशोणिते manuṣyaśoṇite
मनुष्यशोणितानि manuṣyaśoṇitāni
Instrumental मनुष्यशोणितेन manuṣyaśoṇitena
मनुष्यशोणिताभ्याम् manuṣyaśoṇitābhyām
मनुष्यशोणितैः manuṣyaśoṇitaiḥ
Dative मनुष्यशोणिताय manuṣyaśoṇitāya
मनुष्यशोणिताभ्याम् manuṣyaśoṇitābhyām
मनुष्यशोणितेभ्यः manuṣyaśoṇitebhyaḥ
Ablative मनुष्यशोणितात् manuṣyaśoṇitāt
मनुष्यशोणिताभ्याम् manuṣyaśoṇitābhyām
मनुष्यशोणितेभ्यः manuṣyaśoṇitebhyaḥ
Genitive मनुष्यशोणितस्य manuṣyaśoṇitasya
मनुष्यशोणितयोः manuṣyaśoṇitayoḥ
मनुष्यशोणितानाम् manuṣyaśoṇitānām
Locative मनुष्यशोणिते manuṣyaśoṇite
मनुष्यशोणितयोः manuṣyaśoṇitayoḥ
मनुष्यशोणितेषु manuṣyaśoṇiteṣu