Sanskrit tools

Sanskrit declension


Declension of मनुष्यसभा manuṣyasabhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनुष्यसभा manuṣyasabhā
मनुष्यसभे manuṣyasabhe
मनुष्यसभाः manuṣyasabhāḥ
Vocative मनुष्यसभे manuṣyasabhe
मनुष्यसभे manuṣyasabhe
मनुष्यसभाः manuṣyasabhāḥ
Accusative मनुष्यसभाम् manuṣyasabhām
मनुष्यसभे manuṣyasabhe
मनुष्यसभाः manuṣyasabhāḥ
Instrumental मनुष्यसभया manuṣyasabhayā
मनुष्यसभाभ्याम् manuṣyasabhābhyām
मनुष्यसभाभिः manuṣyasabhābhiḥ
Dative मनुष्यसभायै manuṣyasabhāyai
मनुष्यसभाभ्याम् manuṣyasabhābhyām
मनुष्यसभाभ्यः manuṣyasabhābhyaḥ
Ablative मनुष्यसभायाः manuṣyasabhāyāḥ
मनुष्यसभाभ्याम् manuṣyasabhābhyām
मनुष्यसभाभ्यः manuṣyasabhābhyaḥ
Genitive मनुष्यसभायाः manuṣyasabhāyāḥ
मनुष्यसभयोः manuṣyasabhayoḥ
मनुष्यसभानाम् manuṣyasabhānām
Locative मनुष्यसभायाम् manuṣyasabhāyām
मनुष्यसभयोः manuṣyasabhayoḥ
मनुष्यसभासु manuṣyasabhāsu