Sanskrit tools

Sanskrit declension


Declension of मनुष्यसव manuṣyasava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनुष्यसवः manuṣyasavaḥ
मनुष्यसवौ manuṣyasavau
मनुष्यसवाः manuṣyasavāḥ
Vocative मनुष्यसव manuṣyasava
मनुष्यसवौ manuṣyasavau
मनुष्यसवाः manuṣyasavāḥ
Accusative मनुष्यसवम् manuṣyasavam
मनुष्यसवौ manuṣyasavau
मनुष्यसवान् manuṣyasavān
Instrumental मनुष्यसवेन manuṣyasavena
मनुष्यसवाभ्याम् manuṣyasavābhyām
मनुष्यसवैः manuṣyasavaiḥ
Dative मनुष्यसवाय manuṣyasavāya
मनुष्यसवाभ्याम् manuṣyasavābhyām
मनुष्यसवेभ्यः manuṣyasavebhyaḥ
Ablative मनुष्यसवात् manuṣyasavāt
मनुष्यसवाभ्याम् manuṣyasavābhyām
मनुष्यसवेभ्यः manuṣyasavebhyaḥ
Genitive मनुष्यसवस्य manuṣyasavasya
मनुष्यसवयोः manuṣyasavayoḥ
मनुष्यसवानाम् manuṣyasavānām
Locative मनुष्यसवे manuṣyasave
मनुष्यसवयोः manuṣyasavayoḥ
मनुष्यसवेषु manuṣyasaveṣu