Sanskrit tools

Sanskrit declension


Declension of मनुष्यहार manuṣyahāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनुष्यहारः manuṣyahāraḥ
मनुष्यहारौ manuṣyahārau
मनुष्यहाराः manuṣyahārāḥ
Vocative मनुष्यहार manuṣyahāra
मनुष्यहारौ manuṣyahārau
मनुष्यहाराः manuṣyahārāḥ
Accusative मनुष्यहारम् manuṣyahāram
मनुष्यहारौ manuṣyahārau
मनुष्यहारान् manuṣyahārān
Instrumental मनुष्यहारेण manuṣyahāreṇa
मनुष्यहाराभ्याम् manuṣyahārābhyām
मनुष्यहारैः manuṣyahāraiḥ
Dative मनुष्यहाराय manuṣyahārāya
मनुष्यहाराभ्याम् manuṣyahārābhyām
मनुष्यहारेभ्यः manuṣyahārebhyaḥ
Ablative मनुष्यहारात् manuṣyahārāt
मनुष्यहाराभ्याम् manuṣyahārābhyām
मनुष्यहारेभ्यः manuṣyahārebhyaḥ
Genitive मनुष्यहारस्य manuṣyahārasya
मनुष्यहारयोः manuṣyahārayoḥ
मनुष्यहाराणाम् manuṣyahārāṇām
Locative मनुष्यहारे manuṣyahāre
मनुष्यहारयोः manuṣyahārayoḥ
मनुष्यहारेषु manuṣyahāreṣu