Sanskrit tools

Sanskrit declension


Declension of मनुष्यहारिन् manuṣyahārin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative मनुष्यहारी manuṣyahārī
मनुष्यहारिणौ manuṣyahāriṇau
मनुष्यहारिणः manuṣyahāriṇaḥ
Vocative मनुष्यहारिन् manuṣyahārin
मनुष्यहारिणौ manuṣyahāriṇau
मनुष्यहारिणः manuṣyahāriṇaḥ
Accusative मनुष्यहारिणम् manuṣyahāriṇam
मनुष्यहारिणौ manuṣyahāriṇau
मनुष्यहारिणः manuṣyahāriṇaḥ
Instrumental मनुष्यहारिणा manuṣyahāriṇā
मनुष्यहारिभ्याम् manuṣyahāribhyām
मनुष्यहारिभिः manuṣyahāribhiḥ
Dative मनुष्यहारिणे manuṣyahāriṇe
मनुष्यहारिभ्याम् manuṣyahāribhyām
मनुष्यहारिभ्यः manuṣyahāribhyaḥ
Ablative मनुष्यहारिणः manuṣyahāriṇaḥ
मनुष्यहारिभ्याम् manuṣyahāribhyām
मनुष्यहारिभ्यः manuṣyahāribhyaḥ
Genitive मनुष्यहारिणः manuṣyahāriṇaḥ
मनुष्यहारिणोः manuṣyahāriṇoḥ
मनुष्यहारिणम् manuṣyahāriṇam
Locative मनुष्यहारिणि manuṣyahāriṇi
मनुष्यहारिणोः manuṣyahāriṇoḥ
मनुष्यहारिषु manuṣyahāriṣu