Sanskrit tools

Sanskrit declension


Declension of मनुष्यायुष manuṣyāyuṣa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनुष्यायुषम् manuṣyāyuṣam
मनुष्यायुषे manuṣyāyuṣe
मनुष्यायुषाणि manuṣyāyuṣāṇi
Vocative मनुष्यायुष manuṣyāyuṣa
मनुष्यायुषे manuṣyāyuṣe
मनुष्यायुषाणि manuṣyāyuṣāṇi
Accusative मनुष्यायुषम् manuṣyāyuṣam
मनुष्यायुषे manuṣyāyuṣe
मनुष्यायुषाणि manuṣyāyuṣāṇi
Instrumental मनुष्यायुषेण manuṣyāyuṣeṇa
मनुष्यायुषाभ्याम् manuṣyāyuṣābhyām
मनुष्यायुषैः manuṣyāyuṣaiḥ
Dative मनुष्यायुषाय manuṣyāyuṣāya
मनुष्यायुषाभ्याम् manuṣyāyuṣābhyām
मनुष्यायुषेभ्यः manuṣyāyuṣebhyaḥ
Ablative मनुष्यायुषात् manuṣyāyuṣāt
मनुष्यायुषाभ्याम् manuṣyāyuṣābhyām
मनुष्यायुषेभ्यः manuṣyāyuṣebhyaḥ
Genitive मनुष्यायुषस्य manuṣyāyuṣasya
मनुष्यायुषयोः manuṣyāyuṣayoḥ
मनुष्यायुषाणाम् manuṣyāyuṣāṇām
Locative मनुष्यायुषे manuṣyāyuṣe
मनुष्यायुषयोः manuṣyāyuṣayoḥ
मनुष्यायुषेषु manuṣyāyuṣeṣu