| Singular | Dual | Plural |
Nominative |
मनुष्यालयचन्द्रिका
manuṣyālayacandrikā
|
मनुष्यालयचन्द्रिके
manuṣyālayacandrike
|
मनुष्यालयचन्द्रिकाः
manuṣyālayacandrikāḥ
|
Vocative |
मनुष्यालयचन्द्रिके
manuṣyālayacandrike
|
मनुष्यालयचन्द्रिके
manuṣyālayacandrike
|
मनुष्यालयचन्द्रिकाः
manuṣyālayacandrikāḥ
|
Accusative |
मनुष्यालयचन्द्रिकाम्
manuṣyālayacandrikām
|
मनुष्यालयचन्द्रिके
manuṣyālayacandrike
|
मनुष्यालयचन्द्रिकाः
manuṣyālayacandrikāḥ
|
Instrumental |
मनुष्यालयचन्द्रिकया
manuṣyālayacandrikayā
|
मनुष्यालयचन्द्रिकाभ्याम्
manuṣyālayacandrikābhyām
|
मनुष्यालयचन्द्रिकाभिः
manuṣyālayacandrikābhiḥ
|
Dative |
मनुष्यालयचन्द्रिकायै
manuṣyālayacandrikāyai
|
मनुष्यालयचन्द्रिकाभ्याम्
manuṣyālayacandrikābhyām
|
मनुष्यालयचन्द्रिकाभ्यः
manuṣyālayacandrikābhyaḥ
|
Ablative |
मनुष्यालयचन्द्रिकायाः
manuṣyālayacandrikāyāḥ
|
मनुष्यालयचन्द्रिकाभ्याम्
manuṣyālayacandrikābhyām
|
मनुष्यालयचन्द्रिकाभ्यः
manuṣyālayacandrikābhyaḥ
|
Genitive |
मनुष्यालयचन्द्रिकायाः
manuṣyālayacandrikāyāḥ
|
मनुष्यालयचन्द्रिकयोः
manuṣyālayacandrikayoḥ
|
मनुष्यालयचन्द्रिकाणाम्
manuṣyālayacandrikāṇām
|
Locative |
मनुष्यालयचन्द्रिकायाम्
manuṣyālayacandrikāyām
|
मनुष्यालयचन्द्रिकयोः
manuṣyālayacandrikayoḥ
|
मनुष्यालयचन्द्रिकासु
manuṣyālayacandrikāsu
|