Sanskrit tools

Sanskrit declension


Declension of मनोगम्या manogamyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनोगम्या manogamyā
मनोगम्ये manogamye
मनोगम्याः manogamyāḥ
Vocative मनोगम्ये manogamye
मनोगम्ये manogamye
मनोगम्याः manogamyāḥ
Accusative मनोगम्याम् manogamyām
मनोगम्ये manogamye
मनोगम्याः manogamyāḥ
Instrumental मनोगम्यया manogamyayā
मनोगम्याभ्याम् manogamyābhyām
मनोगम्याभिः manogamyābhiḥ
Dative मनोगम्यायै manogamyāyai
मनोगम्याभ्याम् manogamyābhyām
मनोगम्याभ्यः manogamyābhyaḥ
Ablative मनोगम्यायाः manogamyāyāḥ
मनोगम्याभ्याम् manogamyābhyām
मनोगम्याभ्यः manogamyābhyaḥ
Genitive मनोगम्यायाः manogamyāyāḥ
मनोगम्ययोः manogamyayoḥ
मनोगम्यानाम् manogamyānām
Locative मनोगम्यायाम् manogamyāyām
मनोगम्ययोः manogamyayoḥ
मनोगम्यासु manogamyāsu