Sanskrit tools

Sanskrit declension


Declension of मनोगृहीत manogṛhīta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनोगृहीतः manogṛhītaḥ
मनोगृहीतौ manogṛhītau
मनोगृहीताः manogṛhītāḥ
Vocative मनोगृहीत manogṛhīta
मनोगृहीतौ manogṛhītau
मनोगृहीताः manogṛhītāḥ
Accusative मनोगृहीतम् manogṛhītam
मनोगृहीतौ manogṛhītau
मनोगृहीतान् manogṛhītān
Instrumental मनोगृहीतेन manogṛhītena
मनोगृहीताभ्याम् manogṛhītābhyām
मनोगृहीतैः manogṛhītaiḥ
Dative मनोगृहीताय manogṛhītāya
मनोगृहीताभ्याम् manogṛhītābhyām
मनोगृहीतेभ्यः manogṛhītebhyaḥ
Ablative मनोगृहीतात् manogṛhītāt
मनोगृहीताभ्याम् manogṛhītābhyām
मनोगृहीतेभ्यः manogṛhītebhyaḥ
Genitive मनोगृहीतस्य manogṛhītasya
मनोगृहीतयोः manogṛhītayoḥ
मनोगृहीतानाम् manogṛhītānām
Locative मनोगृहीते manogṛhīte
मनोगृहीतयोः manogṛhītayoḥ
मनोगृहीतेषु manogṛhīteṣu