Sanskrit tools

Sanskrit declension


Declension of मनोगृहीता manogṛhītā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनोगृहीता manogṛhītā
मनोगृहीते manogṛhīte
मनोगृहीताः manogṛhītāḥ
Vocative मनोगृहीते manogṛhīte
मनोगृहीते manogṛhīte
मनोगृहीताः manogṛhītāḥ
Accusative मनोगृहीताम् manogṛhītām
मनोगृहीते manogṛhīte
मनोगृहीताः manogṛhītāḥ
Instrumental मनोगृहीतया manogṛhītayā
मनोगृहीताभ्याम् manogṛhītābhyām
मनोगृहीताभिः manogṛhītābhiḥ
Dative मनोगृहीतायै manogṛhītāyai
मनोगृहीताभ्याम् manogṛhītābhyām
मनोगृहीताभ्यः manogṛhītābhyaḥ
Ablative मनोगृहीतायाः manogṛhītāyāḥ
मनोगृहीताभ्याम् manogṛhītābhyām
मनोगृहीताभ्यः manogṛhītābhyaḥ
Genitive मनोगृहीतायाः manogṛhītāyāḥ
मनोगृहीतयोः manogṛhītayoḥ
मनोगृहीतानाम् manogṛhītānām
Locative मनोगृहीतायाम् manogṛhītāyām
मनोगृहीतयोः manogṛhītayoḥ
मनोगृहीतासु manogṛhītāsu