Sanskrit tools

Sanskrit declension


Declension of मनोगृहीत manogṛhīta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनोगृहीतम् manogṛhītam
मनोगृहीते manogṛhīte
मनोगृहीतानि manogṛhītāni
Vocative मनोगृहीत manogṛhīta
मनोगृहीते manogṛhīte
मनोगृहीतानि manogṛhītāni
Accusative मनोगृहीतम् manogṛhītam
मनोगृहीते manogṛhīte
मनोगृहीतानि manogṛhītāni
Instrumental मनोगृहीतेन manogṛhītena
मनोगृहीताभ्याम् manogṛhītābhyām
मनोगृहीतैः manogṛhītaiḥ
Dative मनोगृहीताय manogṛhītāya
मनोगृहीताभ्याम् manogṛhītābhyām
मनोगृहीतेभ्यः manogṛhītebhyaḥ
Ablative मनोगृहीतात् manogṛhītāt
मनोगृहीताभ्याम् manogṛhītābhyām
मनोगृहीतेभ्यः manogṛhītebhyaḥ
Genitive मनोगृहीतस्य manogṛhītasya
मनोगृहीतयोः manogṛhītayoḥ
मनोगृहीतानाम् manogṛhītānām
Locative मनोगृहीते manogṛhīte
मनोगृहीतयोः manogṛhītayoḥ
मनोगृहीतेषु manogṛhīteṣu