| Singular | Dual | Plural |
Nominative |
मनोग्राह्या
manogrāhyā
|
मनोग्राह्ये
manogrāhye
|
मनोग्राह्याः
manogrāhyāḥ
|
Vocative |
मनोग्राह्ये
manogrāhye
|
मनोग्राह्ये
manogrāhye
|
मनोग्राह्याः
manogrāhyāḥ
|
Accusative |
मनोग्राह्याम्
manogrāhyām
|
मनोग्राह्ये
manogrāhye
|
मनोग्राह्याः
manogrāhyāḥ
|
Instrumental |
मनोग्राह्यया
manogrāhyayā
|
मनोग्राह्याभ्याम्
manogrāhyābhyām
|
मनोग्राह्याभिः
manogrāhyābhiḥ
|
Dative |
मनोग्राह्यायै
manogrāhyāyai
|
मनोग्राह्याभ्याम्
manogrāhyābhyām
|
मनोग्राह्याभ्यः
manogrāhyābhyaḥ
|
Ablative |
मनोग्राह्यायाः
manogrāhyāyāḥ
|
मनोग्राह्याभ्याम्
manogrāhyābhyām
|
मनोग्राह्याभ्यः
manogrāhyābhyaḥ
|
Genitive |
मनोग्राह्यायाः
manogrāhyāyāḥ
|
मनोग्राह्ययोः
manogrāhyayoḥ
|
मनोग्राह्याणाम्
manogrāhyāṇām
|
Locative |
मनोग्राह्यायाम्
manogrāhyāyām
|
मनोग्राह्ययोः
manogrāhyayoḥ
|
मनोग्राह्यासु
manogrāhyāsu
|