Sanskrit tools

Sanskrit declension


Declension of मनोग्राह्या manogrāhyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनोग्राह्या manogrāhyā
मनोग्राह्ये manogrāhye
मनोग्राह्याः manogrāhyāḥ
Vocative मनोग्राह्ये manogrāhye
मनोग्राह्ये manogrāhye
मनोग्राह्याः manogrāhyāḥ
Accusative मनोग्राह्याम् manogrāhyām
मनोग्राह्ये manogrāhye
मनोग्राह्याः manogrāhyāḥ
Instrumental मनोग्राह्यया manogrāhyayā
मनोग्राह्याभ्याम् manogrāhyābhyām
मनोग्राह्याभिः manogrāhyābhiḥ
Dative मनोग्राह्यायै manogrāhyāyai
मनोग्राह्याभ्याम् manogrāhyābhyām
मनोग्राह्याभ्यः manogrāhyābhyaḥ
Ablative मनोग्राह्यायाः manogrāhyāyāḥ
मनोग्राह्याभ्याम् manogrāhyābhyām
मनोग्राह्याभ्यः manogrāhyābhyaḥ
Genitive मनोग्राह्यायाः manogrāhyāyāḥ
मनोग्राह्ययोः manogrāhyayoḥ
मनोग्राह्याणाम् manogrāhyāṇām
Locative मनोग्राह्यायाम् manogrāhyāyām
मनोग्राह्ययोः manogrāhyayoḥ
मनोग्राह्यासु manogrāhyāsu