Sanskrit tools

Sanskrit declension


Declension of मनोजवृद्धि manojavṛddhi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनोजवृद्धिः manojavṛddhiḥ
मनोजवृद्धी manojavṛddhī
मनोजवृद्धयः manojavṛddhayaḥ
Vocative मनोजवृद्धे manojavṛddhe
मनोजवृद्धी manojavṛddhī
मनोजवृद्धयः manojavṛddhayaḥ
Accusative मनोजवृद्धिम् manojavṛddhim
मनोजवृद्धी manojavṛddhī
मनोजवृद्धीः manojavṛddhīḥ
Instrumental मनोजवृद्ध्या manojavṛddhyā
मनोजवृद्धिभ्याम् manojavṛddhibhyām
मनोजवृद्धिभिः manojavṛddhibhiḥ
Dative मनोजवृद्धये manojavṛddhaye
मनोजवृद्ध्यै manojavṛddhyai
मनोजवृद्धिभ्याम् manojavṛddhibhyām
मनोजवृद्धिभ्यः manojavṛddhibhyaḥ
Ablative मनोजवृद्धेः manojavṛddheḥ
मनोजवृद्ध्याः manojavṛddhyāḥ
मनोजवृद्धिभ्याम् manojavṛddhibhyām
मनोजवृद्धिभ्यः manojavṛddhibhyaḥ
Genitive मनोजवृद्धेः manojavṛddheḥ
मनोजवृद्ध्याः manojavṛddhyāḥ
मनोजवृद्ध्योः manojavṛddhyoḥ
मनोजवृद्धीनाम् manojavṛddhīnām
Locative मनोजवृद्धौ manojavṛddhau
मनोजवृद्ध्याम् manojavṛddhyām
मनोजवृद्ध्योः manojavṛddhyoḥ
मनोजवृद्धिषु manojavṛddhiṣu