Sanskrit tools

Sanskrit declension


Declension of मनोजाता manojātā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनोजाता manojātā
मनोजाते manojāte
मनोजाताः manojātāḥ
Vocative मनोजाते manojāte
मनोजाते manojāte
मनोजाताः manojātāḥ
Accusative मनोजाताम् manojātām
मनोजाते manojāte
मनोजाताः manojātāḥ
Instrumental मनोजातया manojātayā
मनोजाताभ्याम् manojātābhyām
मनोजाताभिः manojātābhiḥ
Dative मनोजातायै manojātāyai
मनोजाताभ्याम् manojātābhyām
मनोजाताभ्यः manojātābhyaḥ
Ablative मनोजातायाः manojātāyāḥ
मनोजाताभ्याम् manojātābhyām
मनोजाताभ्यः manojātābhyaḥ
Genitive मनोजातायाः manojātāyāḥ
मनोजातयोः manojātayoḥ
मनोजातानाम् manojātānām
Locative मनोजातायाम् manojātāyām
मनोजातयोः manojātayoḥ
मनोजातासु manojātāsu