Sanskrit tools

Sanskrit declension


Declension of मनोजिघ्रा manojighrā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनोजिघ्रा manojighrā
मनोजिघ्रे manojighre
मनोजिघ्राः manojighrāḥ
Vocative मनोजिघ्रे manojighre
मनोजिघ्रे manojighre
मनोजिघ्राः manojighrāḥ
Accusative मनोजिघ्राम् manojighrām
मनोजिघ्रे manojighre
मनोजिघ्राः manojighrāḥ
Instrumental मनोजिघ्रया manojighrayā
मनोजिघ्राभ्याम् manojighrābhyām
मनोजिघ्राभिः manojighrābhiḥ
Dative मनोजिघ्रायै manojighrāyai
मनोजिघ्राभ्याम् manojighrābhyām
मनोजिघ्राभ्यः manojighrābhyaḥ
Ablative मनोजिघ्रायाः manojighrāyāḥ
मनोजिघ्राभ्याम् manojighrābhyām
मनोजिघ्राभ्यः manojighrābhyaḥ
Genitive मनोजिघ्रायाः manojighrāyāḥ
मनोजिघ्रयोः manojighrayoḥ
मनोजिघ्राणाम् manojighrāṇām
Locative मनोजिघ्रायाम् manojighrāyām
मनोजिघ्रयोः manojighrayoḥ
मनोजिघ्रासु manojighrāsu