| Singular | Dual | Plural |
Nominative |
मनोज्ञशब्दाभिगर्जितः
manojñaśabdābhigarjitaḥ
|
मनोज्ञशब्दाभिगर्जितौ
manojñaśabdābhigarjitau
|
मनोज्ञशब्दाभिगर्जिताः
manojñaśabdābhigarjitāḥ
|
Vocative |
मनोज्ञशब्दाभिगर्जित
manojñaśabdābhigarjita
|
मनोज्ञशब्दाभिगर्जितौ
manojñaśabdābhigarjitau
|
मनोज्ञशब्दाभिगर्जिताः
manojñaśabdābhigarjitāḥ
|
Accusative |
मनोज्ञशब्दाभिगर्जितम्
manojñaśabdābhigarjitam
|
मनोज्ञशब्दाभिगर्जितौ
manojñaśabdābhigarjitau
|
मनोज्ञशब्दाभिगर्जितान्
manojñaśabdābhigarjitān
|
Instrumental |
मनोज्ञशब्दाभिगर्जितेन
manojñaśabdābhigarjitena
|
मनोज्ञशब्दाभिगर्जिताभ्याम्
manojñaśabdābhigarjitābhyām
|
मनोज्ञशब्दाभिगर्जितैः
manojñaśabdābhigarjitaiḥ
|
Dative |
मनोज्ञशब्दाभिगर्जिताय
manojñaśabdābhigarjitāya
|
मनोज्ञशब्दाभिगर्जिताभ्याम्
manojñaśabdābhigarjitābhyām
|
मनोज्ञशब्दाभिगर्जितेभ्यः
manojñaśabdābhigarjitebhyaḥ
|
Ablative |
मनोज्ञशब्दाभिगर्जितात्
manojñaśabdābhigarjitāt
|
मनोज्ञशब्दाभिगर्जिताभ्याम्
manojñaśabdābhigarjitābhyām
|
मनोज्ञशब्दाभिगर्जितेभ्यः
manojñaśabdābhigarjitebhyaḥ
|
Genitive |
मनोज्ञशब्दाभिगर्जितस्य
manojñaśabdābhigarjitasya
|
मनोज्ञशब्दाभिगर्जितयोः
manojñaśabdābhigarjitayoḥ
|
मनोज्ञशब्दाभिगर्जितानाम्
manojñaśabdābhigarjitānām
|
Locative |
मनोज्ञशब्दाभिगर्जिते
manojñaśabdābhigarjite
|
मनोज्ञशब्दाभिगर्जितयोः
manojñaśabdābhigarjitayoḥ
|
मनोज्ञशब्दाभिगर्जितेषु
manojñaśabdābhigarjiteṣu
|