Sanskrit tools

Sanskrit declension


Declension of मनोज्ञशब्दाभिगर्जित manojñaśabdābhigarjita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनोज्ञशब्दाभिगर्जितः manojñaśabdābhigarjitaḥ
मनोज्ञशब्दाभिगर्जितौ manojñaśabdābhigarjitau
मनोज्ञशब्दाभिगर्जिताः manojñaśabdābhigarjitāḥ
Vocative मनोज्ञशब्दाभिगर्जित manojñaśabdābhigarjita
मनोज्ञशब्दाभिगर्जितौ manojñaśabdābhigarjitau
मनोज्ञशब्दाभिगर्जिताः manojñaśabdābhigarjitāḥ
Accusative मनोज्ञशब्दाभिगर्जितम् manojñaśabdābhigarjitam
मनोज्ञशब्दाभिगर्जितौ manojñaśabdābhigarjitau
मनोज्ञशब्दाभिगर्जितान् manojñaśabdābhigarjitān
Instrumental मनोज्ञशब्दाभिगर्जितेन manojñaśabdābhigarjitena
मनोज्ञशब्दाभिगर्जिताभ्याम् manojñaśabdābhigarjitābhyām
मनोज्ञशब्दाभिगर्जितैः manojñaśabdābhigarjitaiḥ
Dative मनोज्ञशब्दाभिगर्जिताय manojñaśabdābhigarjitāya
मनोज्ञशब्दाभिगर्जिताभ्याम् manojñaśabdābhigarjitābhyām
मनोज्ञशब्दाभिगर्जितेभ्यः manojñaśabdābhigarjitebhyaḥ
Ablative मनोज्ञशब्दाभिगर्जितात् manojñaśabdābhigarjitāt
मनोज्ञशब्दाभिगर्जिताभ्याम् manojñaśabdābhigarjitābhyām
मनोज्ञशब्दाभिगर्जितेभ्यः manojñaśabdābhigarjitebhyaḥ
Genitive मनोज्ञशब्दाभिगर्जितस्य manojñaśabdābhigarjitasya
मनोज्ञशब्दाभिगर्जितयोः manojñaśabdābhigarjitayoḥ
मनोज्ञशब्दाभिगर्जितानाम् manojñaśabdābhigarjitānām
Locative मनोज्ञशब्दाभिगर्जिते manojñaśabdābhigarjite
मनोज्ञशब्दाभिगर्जितयोः manojñaśabdābhigarjitayoḥ
मनोज्ञशब्दाभिगर्जितेषु manojñaśabdābhigarjiteṣu