Sanskrit tools

Sanskrit declension


Declension of मनोज्योतिस् manojyotis, f.

Reference(s): Müller p. 71, §165 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative मनोज्योतिः manojyotiḥ
मनोज्योतिषौ manojyotiṣau
मनोज्योतिषः manojyotiṣaḥ
Vocative मनोज्योतिः manojyotiḥ
मनोज्योतिषौ manojyotiṣau
मनोज्योतिषः manojyotiṣaḥ
Accusative मनोज्योतिषम् manojyotiṣam
मनोज्योतिषौ manojyotiṣau
मनोज्योतिषः manojyotiṣaḥ
Instrumental मनोज्योतिषा manojyotiṣā
मनोज्योतिर्भ्याम् manojyotirbhyām
मनोज्योतिर्भिः manojyotirbhiḥ
Dative मनोज्योतिषे manojyotiṣe
मनोज्योतिर्भ्याम् manojyotirbhyām
मनोज्योतिर्भ्यः manojyotirbhyaḥ
Ablative मनोज्योतिषः manojyotiṣaḥ
मनोज्योतिर्भ्याम् manojyotirbhyām
मनोज्योतिर्भ्यः manojyotirbhyaḥ
Genitive मनोज्योतिषः manojyotiṣaḥ
मनोज्योतिषोः manojyotiṣoḥ
मनोज्योतिषाम् manojyotiṣām
Locative मनोज्योतिषि manojyotiṣi
मनोज्योतिषोः manojyotiṣoḥ
मनोज्योतिःषु manojyotiḥṣu
मनोज्योतिष्षु manojyotiṣṣu