Singular | Dual | Plural | |
Nominative |
मनोज्योतिः
manojyotiḥ |
मनोज्योतिषौ
manojyotiṣau |
मनोज्योतिषः
manojyotiṣaḥ |
Vocative |
मनोज्योतिः
manojyotiḥ |
मनोज्योतिषौ
manojyotiṣau |
मनोज्योतिषः
manojyotiṣaḥ |
Accusative |
मनोज्योतिषम्
manojyotiṣam |
मनोज्योतिषौ
manojyotiṣau |
मनोज्योतिषः
manojyotiṣaḥ |
Instrumental |
मनोज्योतिषा
manojyotiṣā |
मनोज्योतिर्भ्याम्
manojyotirbhyām |
मनोज्योतिर्भिः
manojyotirbhiḥ |
Dative |
मनोज्योतिषे
manojyotiṣe |
मनोज्योतिर्भ्याम्
manojyotirbhyām |
मनोज्योतिर्भ्यः
manojyotirbhyaḥ |
Ablative |
मनोज्योतिषः
manojyotiṣaḥ |
मनोज्योतिर्भ्याम्
manojyotirbhyām |
मनोज्योतिर्भ्यः
manojyotirbhyaḥ |
Genitive |
मनोज्योतिषः
manojyotiṣaḥ |
मनोज्योतिषोः
manojyotiṣoḥ |
मनोज्योतिषाम्
manojyotiṣām |
Locative |
मनोज्योतिषि
manojyotiṣi |
मनोज्योतिषोः
manojyotiṣoḥ |
मनोज्योतिःषु
manojyotiḥṣu मनोज्योतिष्षु manojyotiṣṣu |