Sanskrit tools

Sanskrit declension


Declension of मनोज्वला manojvalā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनोज्वला manojvalā
मनोज्वले manojvale
मनोज्वलाः manojvalāḥ
Vocative मनोज्वले manojvale
मनोज्वले manojvale
मनोज्वलाः manojvalāḥ
Accusative मनोज्वलाम् manojvalām
मनोज्वले manojvale
मनोज्वलाः manojvalāḥ
Instrumental मनोज्वलया manojvalayā
मनोज्वलाभ्याम् manojvalābhyām
मनोज्वलाभिः manojvalābhiḥ
Dative मनोज्वलायै manojvalāyai
मनोज्वलाभ्याम् manojvalābhyām
मनोज्वलाभ्यः manojvalābhyaḥ
Ablative मनोज्वलायाः manojvalāyāḥ
मनोज्वलाभ्याम् manojvalābhyām
मनोज्वलाभ्यः manojvalābhyaḥ
Genitive मनोज्वलायाः manojvalāyāḥ
मनोज्वलयोः manojvalayoḥ
मनोज्वलानाम् manojvalānām
Locative मनोज्वलायाम् manojvalāyām
मनोज्वलयोः manojvalayoḥ
मनोज्वलासु manojvalāsu