Sanskrit tools

Sanskrit declension


Declension of मनोदत्त manodatta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनोदत्तम् manodattam
मनोदत्ते manodatte
मनोदत्तानि manodattāni
Vocative मनोदत्त manodatta
मनोदत्ते manodatte
मनोदत्तानि manodattāni
Accusative मनोदत्तम् manodattam
मनोदत्ते manodatte
मनोदत्तानि manodattāni
Instrumental मनोदत्तेन manodattena
मनोदत्ताभ्याम् manodattābhyām
मनोदत्तैः manodattaiḥ
Dative मनोदत्ताय manodattāya
मनोदत्ताभ्याम् manodattābhyām
मनोदत्तेभ्यः manodattebhyaḥ
Ablative मनोदत्तात् manodattāt
मनोदत्ताभ्याम् manodattābhyām
मनोदत्तेभ्यः manodattebhyaḥ
Genitive मनोदत्तस्य manodattasya
मनोदत्तयोः manodattayoḥ
मनोदत्तानाम् manodattānām
Locative मनोदत्ते manodatte
मनोदत्तयोः manodattayoḥ
मनोदत्तेषु manodatteṣu