Sanskrit tools

Sanskrit declension


Declension of मनोदत्ता manodattā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनोदत्ता manodattā
मनोदत्ते manodatte
मनोदत्ताः manodattāḥ
Vocative मनोदत्ते manodatte
मनोदत्ते manodatte
मनोदत्ताः manodattāḥ
Accusative मनोदत्ताम् manodattām
मनोदत्ते manodatte
मनोदत्ताः manodattāḥ
Instrumental मनोदत्तया manodattayā
मनोदत्ताभ्याम् manodattābhyām
मनोदत्ताभिः manodattābhiḥ
Dative मनोदत्तायै manodattāyai
मनोदत्ताभ्याम् manodattābhyām
मनोदत्ताभ्यः manodattābhyaḥ
Ablative मनोदत्तायाः manodattāyāḥ
मनोदत्ताभ्याम् manodattābhyām
मनोदत्ताभ्यः manodattābhyaḥ
Genitive मनोदत्तायाः manodattāyāḥ
मनोदत्तयोः manodattayoḥ
मनोदत्तानाम् manodattānām
Locative मनोदत्तायाम् manodattāyām
मनोदत्तयोः manodattayoḥ
मनोदत्तासु manodattāsu