| Singular | Dual | Plural |
Nominative |
मनोधातुः
manodhātuḥ
|
मनोधातू
manodhātū
|
मनोधातवः
manodhātavaḥ
|
Vocative |
मनोधातो
manodhāto
|
मनोधातू
manodhātū
|
मनोधातवः
manodhātavaḥ
|
Accusative |
मनोधातुम्
manodhātum
|
मनोधातू
manodhātū
|
मनोधातून्
manodhātūn
|
Instrumental |
मनोधातुना
manodhātunā
|
मनोधातुभ्याम्
manodhātubhyām
|
मनोधातुभिः
manodhātubhiḥ
|
Dative |
मनोधातवे
manodhātave
|
मनोधातुभ्याम्
manodhātubhyām
|
मनोधातुभ्यः
manodhātubhyaḥ
|
Ablative |
मनोधातोः
manodhātoḥ
|
मनोधातुभ्याम्
manodhātubhyām
|
मनोधातुभ्यः
manodhātubhyaḥ
|
Genitive |
मनोधातोः
manodhātoḥ
|
मनोधात्वोः
manodhātvoḥ
|
मनोधातूनाम्
manodhātūnām
|
Locative |
मनोधातौ
manodhātau
|
मनोधात्वोः
manodhātvoḥ
|
मनोधातुषु
manodhātuṣu
|