Sanskrit tools

Sanskrit declension


Declension of मनोधातु manodhātu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनोधातुः manodhātuḥ
मनोधातू manodhātū
मनोधातवः manodhātavaḥ
Vocative मनोधातो manodhāto
मनोधातू manodhātū
मनोधातवः manodhātavaḥ
Accusative मनोधातुम् manodhātum
मनोधातू manodhātū
मनोधातून् manodhātūn
Instrumental मनोधातुना manodhātunā
मनोधातुभ्याम् manodhātubhyām
मनोधातुभिः manodhātubhiḥ
Dative मनोधातवे manodhātave
मनोधातुभ्याम् manodhātubhyām
मनोधातुभ्यः manodhātubhyaḥ
Ablative मनोधातोः manodhātoḥ
मनोधातुभ्याम् manodhātubhyām
मनोधातुभ्यः manodhātubhyaḥ
Genitive मनोधातोः manodhātoḥ
मनोधात्वोः manodhātvoḥ
मनोधातूनाम् manodhātūnām
Locative मनोधातौ manodhātau
मनोधात्वोः manodhātvoḥ
मनोधातुषु manodhātuṣu