Sanskrit tools

Sanskrit declension


Declension of मनोधृत् manodhṛt, m.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative मनोधृत् manodhṛt
मनोधृतौ manodhṛtau
मनोधृतः manodhṛtaḥ
Vocative मनोधृत् manodhṛt
मनोधृतौ manodhṛtau
मनोधृतः manodhṛtaḥ
Accusative मनोधृतम् manodhṛtam
मनोधृतौ manodhṛtau
मनोधृतः manodhṛtaḥ
Instrumental मनोधृता manodhṛtā
मनोधृद्भ्याम् manodhṛdbhyām
मनोधृद्भिः manodhṛdbhiḥ
Dative मनोधृते manodhṛte
मनोधृद्भ्याम् manodhṛdbhyām
मनोधृद्भ्यः manodhṛdbhyaḥ
Ablative मनोधृतः manodhṛtaḥ
मनोधृद्भ्याम् manodhṛdbhyām
मनोधृद्भ्यः manodhṛdbhyaḥ
Genitive मनोधृतः manodhṛtaḥ
मनोधृतोः manodhṛtoḥ
मनोधृताम् manodhṛtām
Locative मनोधृति manodhṛti
मनोधृतोः manodhṛtoḥ
मनोधृत्सु manodhṛtsu