Sanskrit tools

Sanskrit declension


Declension of मनोभव manobhava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनोभवः manobhavaḥ
मनोभवौ manobhavau
मनोभवाः manobhavāḥ
Vocative मनोभव manobhava
मनोभवौ manobhavau
मनोभवाः manobhavāḥ
Accusative मनोभवम् manobhavam
मनोभवौ manobhavau
मनोभवान् manobhavān
Instrumental मनोभवेन manobhavena
मनोभवाभ्याम् manobhavābhyām
मनोभवैः manobhavaiḥ
Dative मनोभवाय manobhavāya
मनोभवाभ्याम् manobhavābhyām
मनोभवेभ्यः manobhavebhyaḥ
Ablative मनोभवात् manobhavāt
मनोभवाभ्याम् manobhavābhyām
मनोभवेभ्यः manobhavebhyaḥ
Genitive मनोभवस्य manobhavasya
मनोभवयोः manobhavayoḥ
मनोभवानाम् manobhavānām
Locative मनोभवे manobhave
मनोभवयोः manobhavayoḥ
मनोभवेषु manobhaveṣu