Singular | Dual | Plural | |
Nominative |
मनोभवः
manobhavaḥ |
मनोभवौ
manobhavau |
मनोभवाः
manobhavāḥ |
Vocative |
मनोभव
manobhava |
मनोभवौ
manobhavau |
मनोभवाः
manobhavāḥ |
Accusative |
मनोभवम्
manobhavam |
मनोभवौ
manobhavau |
मनोभवान्
manobhavān |
Instrumental |
मनोभवेन
manobhavena |
मनोभवाभ्याम्
manobhavābhyām |
मनोभवैः
manobhavaiḥ |
Dative |
मनोभवाय
manobhavāya |
मनोभवाभ्याम्
manobhavābhyām |
मनोभवेभ्यः
manobhavebhyaḥ |
Ablative |
मनोभवात्
manobhavāt |
मनोभवाभ्याम्
manobhavābhyām |
मनोभवेभ्यः
manobhavebhyaḥ |
Genitive |
मनोभवस्य
manobhavasya |
मनोभवयोः
manobhavayoḥ |
मनोभवानाम्
manobhavānām |
Locative |
मनोभवे
manobhave |
मनोभवयोः
manobhavayoḥ |
मनोभवेषु
manobhaveṣu |