| Singular | Dual | Plural |
Nominative |
मनोभवागारम्
manobhavāgāram
|
मनोभवागारे
manobhavāgāre
|
मनोभवागाराणि
manobhavāgārāṇi
|
Vocative |
मनोभवागार
manobhavāgāra
|
मनोभवागारे
manobhavāgāre
|
मनोभवागाराणि
manobhavāgārāṇi
|
Accusative |
मनोभवागारम्
manobhavāgāram
|
मनोभवागारे
manobhavāgāre
|
मनोभवागाराणि
manobhavāgārāṇi
|
Instrumental |
मनोभवागारेण
manobhavāgāreṇa
|
मनोभवागाराभ्याम्
manobhavāgārābhyām
|
मनोभवागारैः
manobhavāgāraiḥ
|
Dative |
मनोभवागाराय
manobhavāgārāya
|
मनोभवागाराभ्याम्
manobhavāgārābhyām
|
मनोभवागारेभ्यः
manobhavāgārebhyaḥ
|
Ablative |
मनोभवागारात्
manobhavāgārāt
|
मनोभवागाराभ्याम्
manobhavāgārābhyām
|
मनोभवागारेभ्यः
manobhavāgārebhyaḥ
|
Genitive |
मनोभवागारस्य
manobhavāgārasya
|
मनोभवागारयोः
manobhavāgārayoḥ
|
मनोभवागाराणाम्
manobhavāgārāṇām
|
Locative |
मनोभवागारे
manobhavāgāre
|
मनोभवागारयोः
manobhavāgārayoḥ
|
मनोभवागारेषु
manobhavāgāreṣu
|