| Singular | Dual | Plural |
Nominative |
मनोभिप्रायः
manobhiprāyaḥ
|
मनोभिप्रायौ
manobhiprāyau
|
मनोभिप्रायाः
manobhiprāyāḥ
|
Vocative |
मनोभिप्राय
manobhiprāya
|
मनोभिप्रायौ
manobhiprāyau
|
मनोभिप्रायाः
manobhiprāyāḥ
|
Accusative |
मनोभिप्रायम्
manobhiprāyam
|
मनोभिप्रायौ
manobhiprāyau
|
मनोभिप्रायान्
manobhiprāyān
|
Instrumental |
मनोभिप्रायेण
manobhiprāyeṇa
|
मनोभिप्रायाभ्याम्
manobhiprāyābhyām
|
मनोभिप्रायैः
manobhiprāyaiḥ
|
Dative |
मनोभिप्रायाय
manobhiprāyāya
|
मनोभिप्रायाभ्याम्
manobhiprāyābhyām
|
मनोभिप्रायेभ्यः
manobhiprāyebhyaḥ
|
Ablative |
मनोभिप्रायात्
manobhiprāyāt
|
मनोभिप्रायाभ्याम्
manobhiprāyābhyām
|
मनोभिप्रायेभ्यः
manobhiprāyebhyaḥ
|
Genitive |
मनोभिप्रायस्य
manobhiprāyasya
|
मनोभिप्राययोः
manobhiprāyayoḥ
|
मनोभिप्रायाणाम्
manobhiprāyāṇām
|
Locative |
मनोभिप्राये
manobhiprāye
|
मनोभिप्राययोः
manobhiprāyayoḥ
|
मनोभिप्रायेषु
manobhiprāyeṣu
|