Sanskrit tools

Sanskrit declension


Declension of मनोभिप्राय manobhiprāya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनोभिप्रायः manobhiprāyaḥ
मनोभिप्रायौ manobhiprāyau
मनोभिप्रायाः manobhiprāyāḥ
Vocative मनोभिप्राय manobhiprāya
मनोभिप्रायौ manobhiprāyau
मनोभिप्रायाः manobhiprāyāḥ
Accusative मनोभिप्रायम् manobhiprāyam
मनोभिप्रायौ manobhiprāyau
मनोभिप्रायान् manobhiprāyān
Instrumental मनोभिप्रायेण manobhiprāyeṇa
मनोभिप्रायाभ्याम् manobhiprāyābhyām
मनोभिप्रायैः manobhiprāyaiḥ
Dative मनोभिप्रायाय manobhiprāyāya
मनोभिप्रायाभ्याम् manobhiprāyābhyām
मनोभिप्रायेभ्यः manobhiprāyebhyaḥ
Ablative मनोभिप्रायात् manobhiprāyāt
मनोभिप्रायाभ्याम् manobhiprāyābhyām
मनोभिप्रायेभ्यः manobhiprāyebhyaḥ
Genitive मनोभिप्रायस्य manobhiprāyasya
मनोभिप्राययोः manobhiprāyayoḥ
मनोभिप्रायाणाम् manobhiprāyāṇām
Locative मनोभिप्राये manobhiprāye
मनोभिप्राययोः manobhiprāyayoḥ
मनोभिप्रायेषु manobhiprāyeṣu