Sanskrit tools

Sanskrit declension


Declension of मनोभिराम manobhirāma, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनोभिरामम् manobhirāmam
मनोभिरामे manobhirāme
मनोभिरामाणि manobhirāmāṇi
Vocative मनोभिराम manobhirāma
मनोभिरामे manobhirāme
मनोभिरामाणि manobhirāmāṇi
Accusative मनोभिरामम् manobhirāmam
मनोभिरामे manobhirāme
मनोभिरामाणि manobhirāmāṇi
Instrumental मनोभिरामेण manobhirāmeṇa
मनोभिरामाभ्याम् manobhirāmābhyām
मनोभिरामैः manobhirāmaiḥ
Dative मनोभिरामाय manobhirāmāya
मनोभिरामाभ्याम् manobhirāmābhyām
मनोभिरामेभ्यः manobhirāmebhyaḥ
Ablative मनोभिरामात् manobhirāmāt
मनोभिरामाभ्याम् manobhirāmābhyām
मनोभिरामेभ्यः manobhirāmebhyaḥ
Genitive मनोभिरामस्य manobhirāmasya
मनोभिरामयोः manobhirāmayoḥ
मनोभिरामाणाम् manobhirāmāṇām
Locative मनोभिरामे manobhirāme
मनोभिरामयोः manobhirāmayoḥ
मनोभिरामेषु manobhirāmeṣu