Sanskrit tools

Sanskrit declension


Declension of मनोरमापरिणयनचरित manoramāpariṇayanacarita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनोरमापरिणयनचरितम् manoramāpariṇayanacaritam
मनोरमापरिणयनचरिते manoramāpariṇayanacarite
मनोरमापरिणयनचरितानि manoramāpariṇayanacaritāni
Vocative मनोरमापरिणयनचरित manoramāpariṇayanacarita
मनोरमापरिणयनचरिते manoramāpariṇayanacarite
मनोरमापरिणयनचरितानि manoramāpariṇayanacaritāni
Accusative मनोरमापरिणयनचरितम् manoramāpariṇayanacaritam
मनोरमापरिणयनचरिते manoramāpariṇayanacarite
मनोरमापरिणयनचरितानि manoramāpariṇayanacaritāni
Instrumental मनोरमापरिणयनचरितेन manoramāpariṇayanacaritena
मनोरमापरिणयनचरिताभ्याम् manoramāpariṇayanacaritābhyām
मनोरमापरिणयनचरितैः manoramāpariṇayanacaritaiḥ
Dative मनोरमापरिणयनचरिताय manoramāpariṇayanacaritāya
मनोरमापरिणयनचरिताभ्याम् manoramāpariṇayanacaritābhyām
मनोरमापरिणयनचरितेभ्यः manoramāpariṇayanacaritebhyaḥ
Ablative मनोरमापरिणयनचरितात् manoramāpariṇayanacaritāt
मनोरमापरिणयनचरिताभ्याम् manoramāpariṇayanacaritābhyām
मनोरमापरिणयनचरितेभ्यः manoramāpariṇayanacaritebhyaḥ
Genitive मनोरमापरिणयनचरितस्य manoramāpariṇayanacaritasya
मनोरमापरिणयनचरितयोः manoramāpariṇayanacaritayoḥ
मनोरमापरिणयनचरितानाम् manoramāpariṇayanacaritānām
Locative मनोरमापरिणयनचरिते manoramāpariṇayanacarite
मनोरमापरिणयनचरितयोः manoramāpariṇayanacaritayoḥ
मनोरमापरिणयनचरितेषु manoramāpariṇayanacariteṣu