Sanskrit tools

Sanskrit declension


Declension of मनोवलम्बिका manovalambikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनोवलम्बिका manovalambikā
मनोवलम्बिके manovalambike
मनोवलम्बिकाः manovalambikāḥ
Vocative मनोवलम्बिके manovalambike
मनोवलम्बिके manovalambike
मनोवलम्बिकाः manovalambikāḥ
Accusative मनोवलम्बिकाम् manovalambikām
मनोवलम्बिके manovalambike
मनोवलम्बिकाः manovalambikāḥ
Instrumental मनोवलम्बिकया manovalambikayā
मनोवलम्बिकाभ्याम् manovalambikābhyām
मनोवलम्बिकाभिः manovalambikābhiḥ
Dative मनोवलम्बिकायै manovalambikāyai
मनोवलम्बिकाभ्याम् manovalambikābhyām
मनोवलम्बिकाभ्यः manovalambikābhyaḥ
Ablative मनोवलम्बिकायाः manovalambikāyāḥ
मनोवलम्बिकाभ्याम् manovalambikābhyām
मनोवलम्बिकाभ्यः manovalambikābhyaḥ
Genitive मनोवलम्बिकायाः manovalambikāyāḥ
मनोवलम्बिकयोः manovalambikayoḥ
मनोवलम्बिकानाम् manovalambikānām
Locative मनोवलम्बिकायाम् manovalambikāyām
मनोवलम्बिकयोः manovalambikayoḥ
मनोवलम्बिकासु manovalambikāsu