| Singular | Dual | Plural |
Nominative |
मनोवल्लभा
manovallabhā
|
मनोवल्लभे
manovallabhe
|
मनोवल्लभाः
manovallabhāḥ
|
Vocative |
मनोवल्लभे
manovallabhe
|
मनोवल्लभे
manovallabhe
|
मनोवल्लभाः
manovallabhāḥ
|
Accusative |
मनोवल्लभाम्
manovallabhām
|
मनोवल्लभे
manovallabhe
|
मनोवल्लभाः
manovallabhāḥ
|
Instrumental |
मनोवल्लभया
manovallabhayā
|
मनोवल्लभाभ्याम्
manovallabhābhyām
|
मनोवल्लभाभिः
manovallabhābhiḥ
|
Dative |
मनोवल्लभायै
manovallabhāyai
|
मनोवल्लभाभ्याम्
manovallabhābhyām
|
मनोवल्लभाभ्यः
manovallabhābhyaḥ
|
Ablative |
मनोवल्लभायाः
manovallabhāyāḥ
|
मनोवल्लभाभ्याम्
manovallabhābhyām
|
मनोवल्लभाभ्यः
manovallabhābhyaḥ
|
Genitive |
मनोवल्लभायाः
manovallabhāyāḥ
|
मनोवल्लभयोः
manovallabhayoḥ
|
मनोवल्लभानाम्
manovallabhānām
|
Locative |
मनोवल्लभायाम्
manovallabhāyām
|
मनोवल्लभयोः
manovallabhayoḥ
|
मनोवल्लभासु
manovallabhāsu
|