Sanskrit tools

Sanskrit declension


Declension of मनोवाक्कर्मन् manovākkarman, n.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative मनोवाक्कर्म manovākkarma
मनोवाक्कर्मणी manovākkarmaṇī
मनोवाक्कर्माणि manovākkarmāṇi
Vocative मनोवाक्कर्म manovākkarma
मनोवाक्कर्मन् manovākkarman
मनोवाक्कर्मणी manovākkarmaṇī
मनोवाक्कर्माणि manovākkarmāṇi
Accusative मनोवाक्कर्म manovākkarma
मनोवाक्कर्मणी manovākkarmaṇī
मनोवाक्कर्माणि manovākkarmāṇi
Instrumental मनोवाक्कर्मणा manovākkarmaṇā
मनोवाक्कर्मभ्याम् manovākkarmabhyām
मनोवाक्कर्मभिः manovākkarmabhiḥ
Dative मनोवाक्कर्मणे manovākkarmaṇe
मनोवाक्कर्मभ्याम् manovākkarmabhyām
मनोवाक्कर्मभ्यः manovākkarmabhyaḥ
Ablative मनोवाक्कर्मणः manovākkarmaṇaḥ
मनोवाक्कर्मभ्याम् manovākkarmabhyām
मनोवाक्कर्मभ्यः manovākkarmabhyaḥ
Genitive मनोवाक्कर्मणः manovākkarmaṇaḥ
मनोवाक्कर्मणोः manovākkarmaṇoḥ
मनोवाक्कर्मणाम् manovākkarmaṇām
Locative मनोवाक्कर्मणि manovākkarmaṇi
मनोवाक्कर्मणोः manovākkarmaṇoḥ
मनोवाक्कर्मसु manovākkarmasu