| Singular | Dual | Plural |
Nominative |
मनोवाञ्छा
manovāñchā
|
मनोवाञ्छे
manovāñche
|
मनोवाञ्छाः
manovāñchāḥ
|
Vocative |
मनोवाञ्छे
manovāñche
|
मनोवाञ्छे
manovāñche
|
मनोवाञ्छाः
manovāñchāḥ
|
Accusative |
मनोवाञ्छाम्
manovāñchām
|
मनोवाञ्छे
manovāñche
|
मनोवाञ्छाः
manovāñchāḥ
|
Instrumental |
मनोवाञ्छया
manovāñchayā
|
मनोवाञ्छाभ्याम्
manovāñchābhyām
|
मनोवाञ्छाभिः
manovāñchābhiḥ
|
Dative |
मनोवाञ्छायै
manovāñchāyai
|
मनोवाञ्छाभ्याम्
manovāñchābhyām
|
मनोवाञ्छाभ्यः
manovāñchābhyaḥ
|
Ablative |
मनोवाञ्छायाः
manovāñchāyāḥ
|
मनोवाञ्छाभ्याम्
manovāñchābhyām
|
मनोवाञ्छाभ्यः
manovāñchābhyaḥ
|
Genitive |
मनोवाञ्छायाः
manovāñchāyāḥ
|
मनोवाञ्छयोः
manovāñchayoḥ
|
मनोवाञ्छानाम्
manovāñchānām
|
Locative |
मनोवाञ्छायाम्
manovāñchāyām
|
मनोवाञ्छयोः
manovāñchayoḥ
|
मनोवाञ्छासु
manovāñchāsu
|