Sanskrit tools

Sanskrit declension


Declension of मनोवाञ्छा manovāñchā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनोवाञ्छा manovāñchā
मनोवाञ्छे manovāñche
मनोवाञ्छाः manovāñchāḥ
Vocative मनोवाञ्छे manovāñche
मनोवाञ्छे manovāñche
मनोवाञ्छाः manovāñchāḥ
Accusative मनोवाञ्छाम् manovāñchām
मनोवाञ्छे manovāñche
मनोवाञ्छाः manovāñchāḥ
Instrumental मनोवाञ्छया manovāñchayā
मनोवाञ्छाभ्याम् manovāñchābhyām
मनोवाञ्छाभिः manovāñchābhiḥ
Dative मनोवाञ्छायै manovāñchāyai
मनोवाञ्छाभ्याम् manovāñchābhyām
मनोवाञ्छाभ्यः manovāñchābhyaḥ
Ablative मनोवाञ्छायाः manovāñchāyāḥ
मनोवाञ्छाभ्याम् manovāñchābhyām
मनोवाञ्छाभ्यः manovāñchābhyaḥ
Genitive मनोवाञ्छायाः manovāñchāyāḥ
मनोवाञ्छयोः manovāñchayoḥ
मनोवाञ्छानाम् manovāñchānām
Locative मनोवाञ्छायाम् manovāñchāyām
मनोवाञ्छयोः manovāñchayoḥ
मनोवाञ्छासु manovāñchāsu