Singular | Dual | Plural | |
Nominative |
मनोवाता
manovātā |
मनोवाते
manovāte |
मनोवाताः
manovātāḥ |
Vocative |
मनोवाते
manovāte |
मनोवाते
manovāte |
मनोवाताः
manovātāḥ |
Accusative |
मनोवाताम्
manovātām |
मनोवाते
manovāte |
मनोवाताः
manovātāḥ |
Instrumental |
मनोवातया
manovātayā |
मनोवाताभ्याम्
manovātābhyām |
मनोवाताभिः
manovātābhiḥ |
Dative |
मनोवातायै
manovātāyai |
मनोवाताभ्याम्
manovātābhyām |
मनोवाताभ्यः
manovātābhyaḥ |
Ablative |
मनोवातायाः
manovātāyāḥ |
मनोवाताभ्याम्
manovātābhyām |
मनोवाताभ्यः
manovātābhyaḥ |
Genitive |
मनोवातायाः
manovātāyāḥ |
मनोवातयोः
manovātayoḥ |
मनोवातानाम्
manovātānām |
Locative |
मनोवातायाम्
manovātāyām |
मनोवातयोः
manovātayoḥ |
मनोवातासु
manovātāsu |