Sanskrit tools

Sanskrit declension


Declension of मनोवाता manovātā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनोवाता manovātā
मनोवाते manovāte
मनोवाताः manovātāḥ
Vocative मनोवाते manovāte
मनोवाते manovāte
मनोवाताः manovātāḥ
Accusative मनोवाताम् manovātām
मनोवाते manovāte
मनोवाताः manovātāḥ
Instrumental मनोवातया manovātayā
मनोवाताभ्याम् manovātābhyām
मनोवाताभिः manovātābhiḥ
Dative मनोवातायै manovātāyai
मनोवाताभ्याम् manovātābhyām
मनोवाताभ्यः manovātābhyaḥ
Ablative मनोवातायाः manovātāyāḥ
मनोवाताभ्याम् manovātābhyām
मनोवाताभ्यः manovātābhyaḥ
Genitive मनोवातायाः manovātāyāḥ
मनोवातयोः manovātayoḥ
मनोवातानाम् manovātānām
Locative मनोवातायाम् manovātāyām
मनोवातयोः manovātayoḥ
मनोवातासु manovātāsu