| Singular | Dual | Plural |
Nominative |
मनोविनयनम्
manovinayanam
|
मनोविनयने
manovinayane
|
मनोविनयनानि
manovinayanāni
|
Vocative |
मनोविनयन
manovinayana
|
मनोविनयने
manovinayane
|
मनोविनयनानि
manovinayanāni
|
Accusative |
मनोविनयनम्
manovinayanam
|
मनोविनयने
manovinayane
|
मनोविनयनानि
manovinayanāni
|
Instrumental |
मनोविनयनेन
manovinayanena
|
मनोविनयनाभ्याम्
manovinayanābhyām
|
मनोविनयनैः
manovinayanaiḥ
|
Dative |
मनोविनयनाय
manovinayanāya
|
मनोविनयनाभ्याम्
manovinayanābhyām
|
मनोविनयनेभ्यः
manovinayanebhyaḥ
|
Ablative |
मनोविनयनात्
manovinayanāt
|
मनोविनयनाभ्याम्
manovinayanābhyām
|
मनोविनयनेभ्यः
manovinayanebhyaḥ
|
Genitive |
मनोविनयनस्य
manovinayanasya
|
मनोविनयनयोः
manovinayanayoḥ
|
मनोविनयनानाम्
manovinayanānām
|
Locative |
मनोविनयने
manovinayane
|
मनोविनयनयोः
manovinayanayoḥ
|
मनोविनयनेषु
manovinayaneṣu
|