Sanskrit tools

Sanskrit declension


Declension of मनोविनयन manovinayana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनोविनयनम् manovinayanam
मनोविनयने manovinayane
मनोविनयनानि manovinayanāni
Vocative मनोविनयन manovinayana
मनोविनयने manovinayane
मनोविनयनानि manovinayanāni
Accusative मनोविनयनम् manovinayanam
मनोविनयने manovinayane
मनोविनयनानि manovinayanāni
Instrumental मनोविनयनेन manovinayanena
मनोविनयनाभ्याम् manovinayanābhyām
मनोविनयनैः manovinayanaiḥ
Dative मनोविनयनाय manovinayanāya
मनोविनयनाभ्याम् manovinayanābhyām
मनोविनयनेभ्यः manovinayanebhyaḥ
Ablative मनोविनयनात् manovinayanāt
मनोविनयनाभ्याम् manovinayanābhyām
मनोविनयनेभ्यः manovinayanebhyaḥ
Genitive मनोविनयनस्य manovinayanasya
मनोविनयनयोः manovinayanayoḥ
मनोविनयनानाम् manovinayanānām
Locative मनोविनयने manovinayane
मनोविनयनयोः manovinayanayoḥ
मनोविनयनेषु manovinayaneṣu