Sanskrit tools

Sanskrit declension


Declension of मनोवृत्ति manovṛtti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनोवृत्तिः manovṛttiḥ
मनोवृत्ती manovṛttī
मनोवृत्तयः manovṛttayaḥ
Vocative मनोवृत्ते manovṛtte
मनोवृत्ती manovṛttī
मनोवृत्तयः manovṛttayaḥ
Accusative मनोवृत्तिम् manovṛttim
मनोवृत्ती manovṛttī
मनोवृत्तीः manovṛttīḥ
Instrumental मनोवृत्त्या manovṛttyā
मनोवृत्तिभ्याम् manovṛttibhyām
मनोवृत्तिभिः manovṛttibhiḥ
Dative मनोवृत्तये manovṛttaye
मनोवृत्त्यै manovṛttyai
मनोवृत्तिभ्याम् manovṛttibhyām
मनोवृत्तिभ्यः manovṛttibhyaḥ
Ablative मनोवृत्तेः manovṛtteḥ
मनोवृत्त्याः manovṛttyāḥ
मनोवृत्तिभ्याम् manovṛttibhyām
मनोवृत्तिभ्यः manovṛttibhyaḥ
Genitive मनोवृत्तेः manovṛtteḥ
मनोवृत्त्याः manovṛttyāḥ
मनोवृत्त्योः manovṛttyoḥ
मनोवृत्तीनाम् manovṛttīnām
Locative मनोवृत्तौ manovṛttau
मनोवृत्त्याम् manovṛttyām
मनोवृत्त्योः manovṛttyoḥ
मनोवृत्तिषु manovṛttiṣu