Singular | Dual | Plural | |
Nominative |
मनोवृत्तिः
manovṛttiḥ |
मनोवृत्ती
manovṛttī |
मनोवृत्तयः
manovṛttayaḥ |
Vocative |
मनोवृत्ते
manovṛtte |
मनोवृत्ती
manovṛttī |
मनोवृत्तयः
manovṛttayaḥ |
Accusative |
मनोवृत्तिम्
manovṛttim |
मनोवृत्ती
manovṛttī |
मनोवृत्तीः
manovṛttīḥ |
Instrumental |
मनोवृत्त्या
manovṛttyā |
मनोवृत्तिभ्याम्
manovṛttibhyām |
मनोवृत्तिभिः
manovṛttibhiḥ |
Dative |
मनोवृत्तये
manovṛttaye मनोवृत्त्यै manovṛttyai |
मनोवृत्तिभ्याम्
manovṛttibhyām |
मनोवृत्तिभ्यः
manovṛttibhyaḥ |
Ablative |
मनोवृत्तेः
manovṛtteḥ मनोवृत्त्याः manovṛttyāḥ |
मनोवृत्तिभ्याम्
manovṛttibhyām |
मनोवृत्तिभ्यः
manovṛttibhyaḥ |
Genitive |
मनोवृत्तेः
manovṛtteḥ मनोवृत्त्याः manovṛttyāḥ |
मनोवृत्त्योः
manovṛttyoḥ |
मनोवृत्तीनाम्
manovṛttīnām |
Locative |
मनोवृत्तौ
manovṛttau मनोवृत्त्याम् manovṛttyām |
मनोवृत्त्योः
manovṛttyoḥ |
मनोवृत्तिषु
manovṛttiṣu |