Singular | Dual | Plural | |
Nominative |
मनोवेदशिरः
manovedaśiraḥ |
मनोवेदशिरसी
manovedaśirasī |
मनोवेदशिरांसि
manovedaśirāṁsi |
Vocative |
मनोवेदशिरः
manovedaśiraḥ |
मनोवेदशिरसी
manovedaśirasī |
मनोवेदशिरांसि
manovedaśirāṁsi |
Accusative |
मनोवेदशिरः
manovedaśiraḥ |
मनोवेदशिरसी
manovedaśirasī |
मनोवेदशिरांसि
manovedaśirāṁsi |
Instrumental |
मनोवेदशिरसा
manovedaśirasā |
मनोवेदशिरोभ्याम्
manovedaśirobhyām |
मनोवेदशिरोभिः
manovedaśirobhiḥ |
Dative |
मनोवेदशिरसे
manovedaśirase |
मनोवेदशिरोभ्याम्
manovedaśirobhyām |
मनोवेदशिरोभ्यः
manovedaśirobhyaḥ |
Ablative |
मनोवेदशिरसः
manovedaśirasaḥ |
मनोवेदशिरोभ्याम्
manovedaśirobhyām |
मनोवेदशिरोभ्यः
manovedaśirobhyaḥ |
Genitive |
मनोवेदशिरसः
manovedaśirasaḥ |
मनोवेदशिरसोः
manovedaśirasoḥ |
मनोवेदशिरसाम्
manovedaśirasām |
Locative |
मनोवेदशिरसि
manovedaśirasi |
मनोवेदशिरसोः
manovedaśirasoḥ |
मनोवेदशिरःसु
manovedaśiraḥsu मनोवेदशिरस्सु manovedaśirassu |