| Singular | Dual | Plural |
Nominative |
मनोव्यथा
manovyathā
|
मनोव्यथे
manovyathe
|
मनोव्यथाः
manovyathāḥ
|
Vocative |
मनोव्यथे
manovyathe
|
मनोव्यथे
manovyathe
|
मनोव्यथाः
manovyathāḥ
|
Accusative |
मनोव्यथाम्
manovyathām
|
मनोव्यथे
manovyathe
|
मनोव्यथाः
manovyathāḥ
|
Instrumental |
मनोव्यथया
manovyathayā
|
मनोव्यथाभ्याम्
manovyathābhyām
|
मनोव्यथाभिः
manovyathābhiḥ
|
Dative |
मनोव्यथायै
manovyathāyai
|
मनोव्यथाभ्याम्
manovyathābhyām
|
मनोव्यथाभ्यः
manovyathābhyaḥ
|
Ablative |
मनोव्यथायाः
manovyathāyāḥ
|
मनोव्यथाभ्याम्
manovyathābhyām
|
मनोव्यथाभ्यः
manovyathābhyaḥ
|
Genitive |
मनोव्यथायाः
manovyathāyāḥ
|
मनोव्यथयोः
manovyathayoḥ
|
मनोव्यथानाम्
manovyathānām
|
Locative |
मनोव्यथायाम्
manovyathāyām
|
मनोव्यथयोः
manovyathayoḥ
|
मनोव्यथासु
manovyathāsu
|