Sanskrit tools

Sanskrit declension


Declension of मनोव्यथा manovyathā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनोव्यथा manovyathā
मनोव्यथे manovyathe
मनोव्यथाः manovyathāḥ
Vocative मनोव्यथे manovyathe
मनोव्यथे manovyathe
मनोव्यथाः manovyathāḥ
Accusative मनोव्यथाम् manovyathām
मनोव्यथे manovyathe
मनोव्यथाः manovyathāḥ
Instrumental मनोव्यथया manovyathayā
मनोव्यथाभ्याम् manovyathābhyām
मनोव्यथाभिः manovyathābhiḥ
Dative मनोव्यथायै manovyathāyai
मनोव्यथाभ्याम् manovyathābhyām
मनोव्यथाभ्यः manovyathābhyaḥ
Ablative मनोव्यथायाः manovyathāyāḥ
मनोव्यथाभ्याम् manovyathābhyām
मनोव्यथाभ्यः manovyathābhyaḥ
Genitive मनोव्यथायाः manovyathāyāḥ
मनोव्यथयोः manovyathayoḥ
मनोव्यथानाम् manovyathānām
Locative मनोव्यथायाम् manovyathāyām
मनोव्यथयोः manovyathayoḥ
मनोव्यथासु manovyathāsu