Sanskrit tools

Sanskrit declension


Declension of मनोहता manohatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनोहता manohatā
मनोहते manohate
मनोहताः manohatāḥ
Vocative मनोहते manohate
मनोहते manohate
मनोहताः manohatāḥ
Accusative मनोहताम् manohatām
मनोहते manohate
मनोहताः manohatāḥ
Instrumental मनोहतया manohatayā
मनोहताभ्याम् manohatābhyām
मनोहताभिः manohatābhiḥ
Dative मनोहतायै manohatāyai
मनोहताभ्याम् manohatābhyām
मनोहताभ्यः manohatābhyaḥ
Ablative मनोहतायाः manohatāyāḥ
मनोहताभ्याम् manohatābhyām
मनोहताभ्यः manohatābhyaḥ
Genitive मनोहतायाः manohatāyāḥ
मनोहतयोः manohatayoḥ
मनोहतानाम् manohatānām
Locative मनोहतायाम् manohatāyām
मनोहतयोः manohatayoḥ
मनोहतासु manohatāsu