Sanskrit tools

Sanskrit declension


Declension of मनोहराकारा manoharākārā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनोहराकारा manoharākārā
मनोहराकारे manoharākāre
मनोहराकाराः manoharākārāḥ
Vocative मनोहराकारे manoharākāre
मनोहराकारे manoharākāre
मनोहराकाराः manoharākārāḥ
Accusative मनोहराकाराम् manoharākārām
मनोहराकारे manoharākāre
मनोहराकाराः manoharākārāḥ
Instrumental मनोहराकारया manoharākārayā
मनोहराकाराभ्याम् manoharākārābhyām
मनोहराकाराभिः manoharākārābhiḥ
Dative मनोहराकारायै manoharākārāyai
मनोहराकाराभ्याम् manoharākārābhyām
मनोहराकाराभ्यः manoharākārābhyaḥ
Ablative मनोहराकारायाः manoharākārāyāḥ
मनोहराकाराभ्याम् manoharākārābhyām
मनोहराकाराभ्यः manoharākārābhyaḥ
Genitive मनोहराकारायाः manoharākārāyāḥ
मनोहराकारयोः manoharākārayoḥ
मनोहराकाराणाम् manoharākārāṇām
Locative मनोहराकारायाम् manoharākārāyām
मनोहराकारयोः manoharākārayoḥ
मनोहराकारासु manoharākārāsu