Sanskrit tools

Sanskrit declension


Declension of मनोहारिन् manohārin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative मनोहारी manohārī
मनोहारिणौ manohāriṇau
मनोहारिणः manohāriṇaḥ
Vocative मनोहारिन् manohārin
मनोहारिणौ manohāriṇau
मनोहारिणः manohāriṇaḥ
Accusative मनोहारिणम् manohāriṇam
मनोहारिणौ manohāriṇau
मनोहारिणः manohāriṇaḥ
Instrumental मनोहारिणा manohāriṇā
मनोहारिभ्याम् manohāribhyām
मनोहारिभिः manohāribhiḥ
Dative मनोहारिणे manohāriṇe
मनोहारिभ्याम् manohāribhyām
मनोहारिभ्यः manohāribhyaḥ
Ablative मनोहारिणः manohāriṇaḥ
मनोहारिभ्याम् manohāribhyām
मनोहारिभ्यः manohāribhyaḥ
Genitive मनोहारिणः manohāriṇaḥ
मनोहारिणोः manohāriṇoḥ
मनोहारिणम् manohāriṇam
Locative मनोहारिणि manohāriṇi
मनोहारिणोः manohāriṇoḥ
मनोहारिषु manohāriṣu