| Singular | Dual | Plural |
Nominative |
मनोह्लादी
manohlādī
|
मनोह्लादिनौ
manohlādinau
|
मनोह्लादिनः
manohlādinaḥ
|
Vocative |
मनोह्लादिन्
manohlādin
|
मनोह्लादिनौ
manohlādinau
|
मनोह्लादिनः
manohlādinaḥ
|
Accusative |
मनोह्लादिनम्
manohlādinam
|
मनोह्लादिनौ
manohlādinau
|
मनोह्लादिनः
manohlādinaḥ
|
Instrumental |
मनोह्लादिना
manohlādinā
|
मनोह्लादिभ्याम्
manohlādibhyām
|
मनोह्लादिभिः
manohlādibhiḥ
|
Dative |
मनोह्लादिने
manohlādine
|
मनोह्लादिभ्याम्
manohlādibhyām
|
मनोह्लादिभ्यः
manohlādibhyaḥ
|
Ablative |
मनोह्लादिनः
manohlādinaḥ
|
मनोह्लादिभ्याम्
manohlādibhyām
|
मनोह्लादिभ्यः
manohlādibhyaḥ
|
Genitive |
मनोह्लादिनः
manohlādinaḥ
|
मनोह्लादिनोः
manohlādinoḥ
|
मनोह्लादिनाम्
manohlādinām
|
Locative |
मनोह्लादिनि
manohlādini
|
मनोह्लादिनोः
manohlādinoḥ
|
मनोह्लादिषु
manohlādiṣu
|