Sanskrit tools

Sanskrit declension


Declension of मन्तव्या mantavyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्तव्या mantavyā
मन्तव्ये mantavye
मन्तव्याः mantavyāḥ
Vocative मन्तव्ये mantavye
मन्तव्ये mantavye
मन्तव्याः mantavyāḥ
Accusative मन्तव्याम् mantavyām
मन्तव्ये mantavye
मन्तव्याः mantavyāḥ
Instrumental मन्तव्यया mantavyayā
मन्तव्याभ्याम् mantavyābhyām
मन्तव्याभिः mantavyābhiḥ
Dative मन्तव्यायै mantavyāyai
मन्तव्याभ्याम् mantavyābhyām
मन्तव्याभ्यः mantavyābhyaḥ
Ablative मन्तव्यायाः mantavyāyāḥ
मन्तव्याभ्याम् mantavyābhyām
मन्तव्याभ्यः mantavyābhyaḥ
Genitive मन्तव्यायाः mantavyāyāḥ
मन्तव्ययोः mantavyayoḥ
मन्तव्यानाम् mantavyānām
Locative मन्तव्यायाम् mantavyāyām
मन्तव्ययोः mantavyayoḥ
मन्तव्यासु mantavyāsu