Sanskrit tools

Sanskrit declension


Declension of मन्तु mantu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्तुः mantuḥ
मन्तू mantū
मन्तवः mantavaḥ
Vocative मन्तो manto
मन्तू mantū
मन्तवः mantavaḥ
Accusative मन्तुम् mantum
मन्तू mantū
मन्तूः mantūḥ
Instrumental मन्त्वा mantvā
मन्तुभ्याम् mantubhyām
मन्तुभिः mantubhiḥ
Dative मन्तवे mantave
मन्त्वै mantvai
मन्तुभ्याम् mantubhyām
मन्तुभ्यः mantubhyaḥ
Ablative मन्तोः mantoḥ
मन्त्वाः mantvāḥ
मन्तुभ्याम् mantubhyām
मन्तुभ्यः mantubhyaḥ
Genitive मन्तोः mantoḥ
मन्त्वाः mantvāḥ
मन्त्वोः mantvoḥ
मन्तूनाम् mantūnām
Locative मन्तौ mantau
मन्त्वाम् mantvām
मन्त्वोः mantvoḥ
मन्तुषु mantuṣu