Sanskrit tools

Sanskrit declension


Declension of मन्त्रकार mantrakāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्रकारः mantrakāraḥ
मन्त्रकारौ mantrakārau
मन्त्रकाराः mantrakārāḥ
Vocative मन्त्रकार mantrakāra
मन्त्रकारौ mantrakārau
मन्त्रकाराः mantrakārāḥ
Accusative मन्त्रकारम् mantrakāram
मन्त्रकारौ mantrakārau
मन्त्रकारान् mantrakārān
Instrumental मन्त्रकारेण mantrakāreṇa
मन्त्रकाराभ्याम् mantrakārābhyām
मन्त्रकारैः mantrakāraiḥ
Dative मन्त्रकाराय mantrakārāya
मन्त्रकाराभ्याम् mantrakārābhyām
मन्त्रकारेभ्यः mantrakārebhyaḥ
Ablative मन्त्रकारात् mantrakārāt
मन्त्रकाराभ्याम् mantrakārābhyām
मन्त्रकारेभ्यः mantrakārebhyaḥ
Genitive मन्त्रकारस्य mantrakārasya
मन्त्रकारयोः mantrakārayoḥ
मन्त्रकाराणाम् mantrakārāṇām
Locative मन्त्रकारे mantrakāre
मन्त्रकारयोः mantrakārayoḥ
मन्त्रकारेषु mantrakāreṣu